A 423-26 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/26
Title: Svarodaya
Dimensions: 24.2 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/555
Remarks:


Reel No. A 423-26 Inventory No. 73720

Title Svarodaya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 12.0 cm

Folios 20

Lines per Folio 10–11

Foliation figures in the both middle margins of the verso

Scribe Jīvanātha

Place of Deposit NAK

Accession No. 5/555

Manuscript Features

Few letters are faded out on expos. 15–17

Excerpts

Beginning

|| oṃ namo bhagavate vasudevāya || ||

athataḥ (!) saṃpravakṣyāmi śarirasthasvarodayaṃ (!)

(2) haṃsacārasvarūpeṇa (!) bhavej jñānaṃ trikālajaṃ || 1 ||

guhyā (!) guhyataraṃ sāraṃ upa(3)kāraprakāśanaṃ ||

idaṃ svarodayaṃ jñānaṃ jñānīnāṃ mastako maṇi (!) || 2 ||

sūkṣmā (!) (4) sūkṣmataraṃ nāma jñānaṃ sadbodhapratyayaṃ ||

āścaryaṃ nāstike loke cādhāraṃ (5) cāstīke (!) jane  || 3 ||

atha śiṣyalakṣaṇaṃ || (fol. 1v1–5)

End

na bhrāvo (!) sapta(3)ghoṣābhyāṃ paṃcatārātrināśikā

jihvām ekadinaṃ proktaṃ mṛyate (!) mātho (!) (4) dhruvaṃ || 93 ||

ayaṃ camatkāravaro yathoktaṃ

śrījīvanāthena varāryake(5)na ||

camatkṛti (!) yena bhaven narāṇām

ātmaprakāśas tu tathā hi jānan || || 94 || (fol. 20v2–5)

Colophon

iti śrījīvanāthena ttataḥ (!) svarodayaḥ śaṃbhunoktaḥ saṃpūrṇaḥ  || (fol. 20r6)

Microfilm Details

Reel No. A 423/26

Date of Filming 26-09-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-11-2006

Bibliography